A 330-4 Ekādaśīmāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 330/4
Title: Ekādaśīmāhātmya
Dimensions: 27.5 x 11 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5480
Remarks:
Reel No. A 330-4
Inventory No.: 80449
Title Ekādaśīmahātmya
Subject Māhātmya
Language Sanskrit
Text Features Explain on whole 24 Ekādaśīs assinding Skanda, Brahmavaivarta, Brhmāṇḍa, Bhaviṣyottara, Vārāhapurāṇas
Manuscript Details
Script Devanagari
Material paper
State incomplete, fol. 12-16 are missing
Size 27.5 x 11.5 cm
Folios 45
Lines per Folio 9–11
Foliation figures in upper left corner and lower right-hand margin of the verso; marginal title: e. da. and viṣṇu. is maintained just voer the left and right foliation respectively.\
Scribe Candraśekhara Paṇḍita
Date of Copying ŚS 1712 NS 910
Donor Tejonidhi
Place of Deposit NAK
Accession No. 5/5480
Manuscript Features
This MS is dated śāke 1712 saṃvat 910 pauṣakṛṣṇāmāvāsyāṃ lekhaḥ śubhaḥ
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
|| ṛṣaya ūcuḥ ||
sūta sūta mahābhāga vada no vadatāṃvara ||
ekādaśyāś ca māhātmyaṃ yathāvat saṃprakāśitam || 1 ||
sūta uvāca ||
devakīnandana kṛṣṇaṃ vasudevātmajaṃ harim ||
namaskṛtvā pravakṣyāmi mahāpāpaharāṇi ca || 2 ||
yudhiṣṭhirāya kṛṣṇena kathitāni mahātmanā ||
vratāny ekādaśīnān tu mahāpāpaharāṇi hi || 3 || (fol. 1v1–5)
End
gurupūjā tataḥ kāryā bhojanācchādanādibhiḥ ||
dakṣiṇābhiś ca devarṣe tuṣṭy arthaṃ cakrapāṇinaḥ || 62 ||
śrīkṛṣṇa uvāca ||
vrāhmaṇā kathitaṃ hy etan nāradāya vipṛcchate ||
tad etat te mayā khyātaṃ yudhiṣṭhira samagrataḥ || 63 ||
ekādaśīnāṃ māhātmyaṃ śṛṇuyād yaś ca vā paṭhet ||
vidhūya sarvapāpāni viṣṇulokam avāpnuyāt || 64 || || 24 || ❁ (fol. 50r4–7)
Colophon
iti śrīskandapurāṇe kārttikaśuklaikādaśī harivodhinī nāmākhyā samāptā || likhitam idaṃ śrīcandraśekharapaṃḍitena || || śāke 1712 saṃvat 910 pauṣakṛṣṇāmāvāsyāṃ lekhaḥ (!) śubhaḥ (!) || ||
yo pustaka tejonidhiko ho śrībrahmavilāspaṃḍitako pustakasaṃga sāṭyāko ho niścaya (fol. 50v8–10)
Microfilm Details
Reel No. A 330/4
Date of Filming 25-04-1972
Exposures 46
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 29-03-2004
Bibliography