A 330-4 Ekādaśīmāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 330/4
Title: Ekādaśīmāhātmya
Dimensions: 27.5 x 11 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5480
Remarks:


Reel No. A 330-4

Inventory No.: 80449

Title Ekādaśīmahātmya

Subject Māhātmya

Language Sanskrit

Text Features Explain on whole 24 Ekādaśīs assinding Skanda, Brahmavaivarta, Brhmāṇḍa, Bhaviṣyottara, Vārāhapurāṇas

Manuscript Details

Script Devanagari

Material paper

State incomplete, fol. 12-16 are missing

Size 27.5 x 11.5 cm

Folios 45

Lines per Folio 9–11

Foliation figures in upper left corner and lower right-hand margin of the verso; marginal title: e. da. and viṣṇu. is maintained just voer the left and right foliation respectively.\

Scribe Candraśekhara Paṇḍita

Date of Copying ŚS 1712 NS 910

Donor Tejonidhi

Place of Deposit NAK

Accession No. 5/5480

Manuscript Features

This MS is dated śāke 1712 saṃvat 910 pauṣakṛṣṇāmāvāsyāṃ lekhaḥ śubhaḥ

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

|| ṛṣaya ūcuḥ ||

sūta sūta mahābhāga vada no vadatāṃvara ||

ekādaśyāś ca māhātmyaṃ yathāvat saṃprakāśitam || 1 ||

sūta uvāca ||

devakīnandana kṛṣṇaṃ vasudevātmajaṃ harim ||

namaskṛtvā pravakṣyāmi mahāpāpaharāṇi ca || 2 ||

yudhiṣṭhirāya kṛṣṇena kathitāni mahātmanā ||

vratāny ekādaśīnān tu mahāpāpaharāṇi hi || 3 || (fol. 1v1–5)

End

gurupūjā tataḥ kāryā bhojanācchādanādibhiḥ ||

dakṣiṇābhiś ca devarṣe tuṣṭy arthaṃ cakrapāṇinaḥ || 62 ||

śrīkṛṣṇa uvāca ||

vrāhmaṇā kathitaṃ hy etan nāradāya vipṛcchate ||

tad etat te mayā khyātaṃ yudhiṣṭhira samagrataḥ || 63 ||

ekādaśīnāṃ māhātmyaṃ śṛṇuyād yaś ca vā paṭhet ||

vidhūya sarvapāpāni viṣṇulokam avāpnuyāt || 64 || || 24 || ❁ (fol. 50r4–7)

Colophon

iti śrīskandapurāṇe kārttikaśuklaikādaśī harivodhinī nāmākhyā samāptā || likhitam idaṃ śrīcandraśekharapaṃḍitena || || śāke 1712 saṃvat 910 pauṣakṛṣṇāmāvāsyāṃ lekhaḥ (!) śubhaḥ (!) || ||

yo pustaka tejonidhiko ho śrībrahmavilāspaṃḍitako pustakasaṃga sāṭyāko ho niścaya (fol. 50v8–10)

Microfilm Details

Reel No. A 330/4

Date of Filming 25-04-1972

Exposures 46

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 29-03-2004

Bibliography